2.3.8 Kacchapajātaka
“Janittaṃ me bhavittaṃ me,
iti paṅke avassayiṃ;
Taṃ maṃ paṅko ajjhabhavi,
yathā dubbalakaṃ tathā;
Taṃ taṃ vadāmi bhaggava,
suṇohi vacanaṃ mama”.
“Gāme vā yadi vā raññe,
sukhaṃ yatrādhigacchati;
Taṃ janittaṃ bhavittañca,
purisassa pajānato;
Yamhi jīve tamhi gacche,
na niketahato siyā”ti.
Kacchapajātakaṃ aṭṭhamaṃ.
150