2.3.8 Kacchapajātaka

“Janittaṃ me bhavittaṃ me,
iti paṅke avassayiṃ;
Taṃ maṃ paṅko ajjhabhavi,
yathā dubbalakaṃ tathā;
Taṃ taṃ vadāmi bhaggava,
suṇohi vacanaṃ mama”.

“Gāme vā yadi vā raññe,
sukhaṃ yatrādhigacchati;
Taṃ janittaṃ bhavittañca,
purisassa pajānato;
Yamhi jīve tamhi gacche,
na niketahato siyā”ti.


Kacchapajātakaṃ aṭṭhamaṃ.

15
0

Comments