35.5 Naḷāgārikattheraapadāna

“Himavantassāvidūre,
hārito nāma pabbato;
Sayambhū nārado nāma,
rukkhamūle vasī tadā.

Naḷāgāraṃ karitvāna,
tiṇena chādayiṃ ahaṃ;
Caṅkamaṃ sodhayitvāna,
sayambhussa adāsahaṃ.

Catuddasasu kappesu,
devaloke ramiṃ ahaṃ;
Catusattatikkhattuñca,
devarajjaṃ akārayiṃ.

Catusattatikkhattuñca,
cakkavattī ahosahaṃ;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.

Ubbiddhaṃ bhavanaṃ mayhaṃ,
Indalaṭṭhīva uggataṃ;
Sahassathambhaṃ atulaṃ,
Vimānaṃ sapabhassaraṃ.

Dve sampattī anubhotvā,
sukkamūlena codito;
Gotamassa bhagavato,
sāsane pabbajiṃ ahaṃ.

Padhānapahitattomhi,
upasanto nirūpadhi;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā naḷāgāriko thero imā gāthāyo abhāsitthāti.


Naḷāgārikattherassāpadānaṃ pañcamaṃ.

15
0

Comments