11.1.1 Mātuposakajātaka

“Tassa nāgassa vippavāsena,
Virūḷhā sallakī ca kuṭajā ca;
Kuruvindakaravīrā bhisasāmā ca,
Nivāte pupphitā ca kaṇikārā.

Kocideva suvaṇṇakāyurā,
Nāgarājaṃ bharanti piṇḍena;
Yattha rājā rājakumāro vā,
Kavacamabhihessati achambhito”.

“Gaṇhāhi nāga kabaḷaṃ,
mā nāga kisako bhava;
Bahūni rājakiccāni,
tāni nāga karissasi”.

“Sā nūnasā kapaṇikā,
andhā apariṇāyikā;
Khāṇuṃ pādena ghaṭṭeti,
giriṃ caṇḍoraṇaṃ pati”.

“Kā nu te sā mahānāga,
andhā apariṇāyikā;
Khāṇuṃ pādena ghaṭṭeti,
giriṃ caṇḍoraṇaṃ pati”.

“Mātā me sā mahārāja,
andhā apariṇāyikā;
Khāṇuṃ pādena ghaṭṭeti,
giriṃ caṇḍoraṇaṃ pati”.

“Muñcathetaṃ mahānāgaṃ,
yoyaṃ bharati mātaraṃ;
Sametu mātarā nāgo,
saha sabbehi ñātibhi”.

“Mutto ca bandhanā nāgo,
muttamādāya kuñjaro;
Muhuttaṃ assāsayitvā,
agamā yena pabbato.

Tato so naḷiniṃ gantvā,
sītaṃ kuñjarasevitaṃ;
Soṇḍāyūdakamāhatvā,
mātaraṃ abhisiñcatha”.

“Koyaṃ anariyo devo,
akālenapi vassati;
Gato me atrajo putto,
yo mayhaṃ paricārako”.

“Uṭṭhehi amma kiṃ sesi,
āgato tyāhamatrajo;
Muttomhi kāsirājena,
vedehena yasassinā”.

“Ciraṃ jīvatu so rājā,
kāsīnaṃ raṭṭhavaḍḍhano;
Yo me puttaṃ pamocesi,
sadā vuddhāpacāyikan”ti.


Mātuposakajātakaṃ paṭhamaṃ.

17
0

Comments