7.1.1 Kukkujātaka

“Diyaḍḍhakukkū udayena kaṇṇikā,
Vidatthiyo aṭṭha parikkhipanti naṃ;
Sā siṃsapā sāramayā apheggukā,
Kuhiṃ ṭhitā upparito na dhaṃsati”.

“Yā tiṃsati sāramayā anujjukā,
Parikiriya gopānasiyo samaṃ ṭhitā;
Tāhi susaṅgahitā balasā pīḷitā,
Samaṃ ṭhitā upparito na dhaṃsati.

Evampi mittehi daḷhehi paṇḍito,
Abhejjarūpehi sucīhi mantibhi;
Susaṅgahīto siriyā na dhaṃsati,
Gopānasī bhāravahāva kaṇṇikā.

Kharattacaṃ bellaṃ yathāpi satthavā,
Anāmasantopi karoti tittakaṃ;
Samāharaṃ sāduṃ karoti patthiva,
Asāduṃ kayirā tanubandhamuddharaṃ.

Evampi gāmanigamesu paṇḍito,
Asāhasaṃ rājadhanāni saṃgharaṃ;
Dhammānuvattī paṭipajjamāno,
Sa phāti kayirā aviheṭhayaṃ paraṃ.

Odātamūlaṃ sucivārisambhavaṃ,
Jātaṃ yathā pokkharaṇīsu ambujaṃ;
Padumaṃ yathā agginikāsiphālimaṃ,
Na kaddamo na rajo na vāri limpati.

Evampi vohārasuciṃ asāhasaṃ,
Visuddhakammantamapetapāpakaṃ;
Na limpati kammakilesa tādiso,
Jātaṃ yathā pokkharaṇīsu ambujan”ti.


Kukkujātakaṃ paṭhamaṃ.

16
0

Comments