1.4.3.9 Paṭhamahatthapādopamasutta

“Hatthesu, bhikkhave, sati ādānanikkhepanaṃ paññāyati; pādesu sati abhikkamapaṭikkamo paññāyati; pabbesu sati samiñjanapasāraṇaṃ paññāyati; kucchismiṃ sati jighacchā pipāsā paññāyati. Evameva kho, bhikkhave, cakkhusmiṃ sati cakkhusamphassapaccayā uppajjati ajjhattaṃ sukhaṃ dukkhaṃ…pe…  jivhāya sati jivhāsamphassapaccayā uppajjati ajjhattaṃ sukhaṃ dukkhaṃ…pe…  manasmiṃ sati manosamphassapaccayā uppajjati ajjhattaṃ sukhaṃ dukkhaṃ…pe… .

Hatthesu, bhikkhave, asati ādānanikkhepanaṃ na paññāyati; pādesu asati abhikkamapaṭikkamo na paññāyati; pabbesu asati samiñjanapasāraṇaṃ na paññāyati; kucchismiṃ asati jighacchā pipāsā na paññāyati. Evameva kho, bhikkhave, cakkhusmiṃ asati cakkhusamphassapaccayā nuppajjati ajjhattaṃ sukhaṃ dukkhaṃ…pe…  jivhāya asati jivhāsamphassapaccayā nuppajjati…pe…  manasmiṃ asati manosamphassapaccayā nuppajjati ajjhattaṃ sukhaṃ dukkhan”ti.


Navamaṃ.

13
0

Comments