9.1.10 Samuggajātaka

“Kuto nu āgacchatha bho tayo janā,
Svāgatā etha nisīdathāsane;
Kaccittha bhonto kusalaṃ anāmayaṃ,
Cirassamabbhāgamanaṃ hi vo idha”.

“Ahameva eko idha majja patto,
Na cāpi me dutiyo koci vijjati;
Kimeva sandhāya te bhāsitaṃ ise,
‘Kuto nu āgacchatha bho tayo janā’”.

“Tuvañca eko bhariyā ca te piyā,
Samuggapakkhittanikiṇṇamantare;
Sā rakkhitā kucchigatāva te sadā,
Vāyussa puttena sahā tahiṃ ratā”.

“Saṃviggarūpo isinā viyākato,
So dānavo tattha samuggamuggili;
Addakkhi bhariyaṃ suci māladhāriniṃ,
Vāyussa puttena sahā tahiṃ rataṃ”.

“Sudiṭṭharūpamuggatapānuvattinā,
Hīnā narā ye pamadāvasaṃ gatā;
Yathā have pāṇarivettha rakkhitā,
Duṭṭhā mayī aññamabhippamodayi.

Divā ca ratto ca mayā upaṭṭhitā,
Tapassinā jotirivā vane vasaṃ;
Sā dhammamukkamma adhammamācari,
Akiriyarūpo pamadāhi santhavo.

Sarīramajjhamhi ṭhitātimaññahaṃ,
Mayhaṃ ayanti asatiṃ asaññataṃ;
Sā dhammamukkamma adhammamācari,
Akiriyarūpo pamadāhi santhavo.

Surakkhitaṃ meti kathaṃ nu vissase,
Anekacittāsu na hatthi rakkhaṇā;
Etā hi pātālapapātasannibhā,
Etthappamatto byasanaṃ nigaccha”ti.

“Tasmā hi te sukhino vītasokā,
Ye mātugāmehi caranti nissaṭā;
Etaṃ sivaṃ uttamamābhipatthayaṃ,
Na mātugāmehi kareyya santhavanti”.


Samuggajātakaṃ dasamaṃ.

17
0

Comments