6.2.10 Pārāvatajātaka

“Cirassaṃ vata passāmi,
sahāyaṃ maṇidhārinaṃ;
Sukatā massukuttiyā,
sobhate vata me sakhā”.

“Parūḷhakacchanakhalomo,
ahaṃ kammesu byāvaṭo;
Cirassaṃ nhāpitaṃ laddhā,
lomaṃ taṃ ajja hārayiṃ”.

“Yannu lomaṃ ahāresi,
dullabhaṃ laddha kappakaṃ;
Atha kiñcarahi te samma,
kaṇṭhe kiṇikiṇāyati”.

“Manussasukhumālānaṃ,
maṇi kaṇṭhesu lambati;
Tesāhaṃ anusikkhāmi,
mā tvaṃ maññi davā kataṃ.

Sacepimaṃ pihayasi,
massukuttiṃ sukāritaṃ;
Kārayissāmi te samma,
maṇiñcāpi dadāmi te”.

“Tvaññeva maṇinā channo,
Sukatāya ca massuyā;
Āmanta kho taṃ gacchāmi,
_Piyaṃ me tavadassanan”ti. _


Pārāvatajātakaṃ dasamaṃ.

Kharaputtavaggo dutiyo.


Tassuddānaṃ

Atha passa sasūci ca tuṇḍilako,
Miga mayhakapañcamapakkhivaro;
Atha pañjali vārija mejjha puna,
Atha vaṭṭa kapotavarena dasāti.


Atha vagguddānaṃ

Atha vaggaṃ pakittissaṃ,
chanipātaṃ varuttame;
Avāriyā ca kharo ca,
dve ca vuttā subyañjanāti.


Chakkanipātaṃ niṭṭhitaṃ.

16
0

Comments