17.1.1 Tesakuṇajātaka

“Vessantaraṃ taṃ pucchāmi,
sakuṇa bhaddamatthu te;
Rajjaṃ kāretukāmena,
kiṃ su kiccaṃ kataṃ varaṃ”.

“Cirassaṃ vata maṃ tāto,
kaṃso bārāṇasiggaho;
Pamatto appamattaṃ maṃ,
pitā puttaṃ acodayi.

Paṭhameneva vitathaṃ,
kodhaṃ hāsaṃ nivāraye;
Tato kiccāni kāreyya,
taṃ vataṃ āhu khattiya.

Yaṃ tvaṃ tāta tapokammaṃ,
Pubbe katamasaṃsayaṃ;
Ratto duṭṭho ca yaṃ kayirā,
Na taṃ kayirā tato puna.

Khattiyassa pamattassa,
raṭṭhasmiṃ raṭṭhavaḍḍhana;
Sabbe bhogā vinassanti,
rañño taṃ vuccate aghaṃ.

Sirī tāta alakkhī ca,
pucchitā etadabravuṃ;
Uṭṭhānavīriye pose,
ramāhaṃ anusūyake.

Usūyake duhadaye,
purise kammadussake;
Kāḷakaṇṇī mahārāja,
ramati cakkabhañjanī.

So tvaṃ sabbesu suhadayo,
sabbesaṃ rakkhito bhava;
Alakkhiṃ nuda mahārāja,
lakkhyā bhava nivesanaṃ.

Sa lakkhīdhitisampanno,
puriso hi mahaggato;
Amittānaṃ kāsipati,
mūlaṃ aggañca chindati.

Sakkopi hi bhūtapati,
uṭṭhāne nappamajjati;
Sa kalyāṇe dhitiṃ katvā,
uṭṭhāne kurute mano.

Gandhabbā pitaro devā,
sājīvā honti tādino;
Uṭṭhāhato appamajjato,
anutiṭṭhanti devatā.

So appamatto akkuddho,
tāta kiccāni kāraya;
Vāyamassu ca kiccesu,
nālaso vindate sukhaṃ.

Tattheva te vattapadā,
esāva anusāsanī;
Alaṃ mitte sukhāpetuṃ,
amittānaṃ dukhāya ca”.

“Sakkhisi tvaṃ kuṇḍalini,
maññasi khattabandhuni;
Rajjaṃ kāretukāmena,
kiṃ su kiccaṃ kataṃ varaṃ”.

“Dveva tāta padakāni,
yattha sabbaṃ patiṭṭhitaṃ;
Aladdhassa ca yo lābho,
laddhassa cānurakkhaṇā.

Amacce tāta jānāhi,
dhīre atthassa kovide;
Anakkhākitave tāta,
asoṇḍe avināsake.

Yo ca taṃ tāta rakkheyya,
dhanaṃ yañceva te siyā;
Sūtova rathaṃ saṅgaṇhe,
so te kiccāni kāraye.

Susaṅgahitantajano,
sayaṃ vittaṃ avekkhiya;
Nidhiñca iṇadānañca,
na kare parapattiyā.

Sayaṃ āyaṃ vayaṃ jaññā,
sayaṃ jaññā katākataṃ;
Niggaṇhe niggahārahaṃ,
paggaṇhe paggahārahaṃ.

Sayaṃ jānapadaṃ atthaṃ,
anusāsa rathesabha;
Mā te adhammikā yuttā,
dhanaṃ raṭṭhañca nāsayuṃ.

Mā ca vegena kiccāni,
karosi kārayesi vā;
Vegasā hi kataṃ kammaṃ,
mando pacchānutappati.

Mā te adhisare muñca,
subāḷhamadhikopitaṃ;
Kodhasā hi bahū phītā,
kulā akulataṃ gatā.

Mā tāta issaromhīti,
anatthāya patārayi;
Itthīnaṃ purisānañca,
mā te āsi dukhudrayo.

Apetalomahaṃsassa,
rañño kāmānusārino;
Sabbe bhogā vinassanti,
rañño taṃ vuccate aghaṃ.

Tattheva te vattapadā,
esāva anusāsanī;
Dakkhassudāni puññakaro,
asoṇḍo avināsako;
Sīlavāssu mahārāja,
dussīlo vinipātiko”.

“Apucchimha kosiyagottaṃ,
kuṇḍaliniṃ tatheva ca;
Tvaṃ dāni vadehi jambuka,
balānaṃ balamuttamaṃ”.

“Balaṃ pañcavidhaṃ loke,
purisasmiṃ mahaggate;
Tattha bāhubalaṃ nāma,
carimaṃ vuccate balaṃ.

Bhogabalañca dīghāvu,
dutiyaṃ vuccate balaṃ;
Amaccabalañca dīghāvu,
tatiyaṃ vuccate balaṃ.

Abhijaccabalaṃ ceva,
taṃ catutthaṃ asaṃsayaṃ;
Yāni cetāni sabbāni,
adhigaṇhāti paṇḍito.

Taṃ balānaṃ balaṃ seṭṭhaṃ,
aggaṃ paññābalaṃ balaṃ;
Paññābalenupatthaddho,
atthaṃ vindati paṇḍito.

Api ce labhati mando,
phītaṃ dharaṇimuttamaṃ;
Akāmassa pasayhaṃ vā,
añño taṃ paṭipajjati.

Abhijātopi ce hoti,
rajjaṃ laddhāna khattiyo;
Duppañño hi kāsipati,
sabbenapi na jīvati.

Paññāva sutaṃ vinicchinī,
Paññā kitti silokavaḍḍhanī;
Paññāsahito naro idha,
Api dukkhe sukhāni vindati.

Paññañca kho asussūsaṃ,
na koci adhigacchati;
Bahussutaṃ anāgamma,
dhammaṭṭhaṃ avinibbhujaṃ.

Yo ca dhammavibhaṅgaññū,
kāluṭṭhāyī matandito;
Anuṭṭhahati kālena,
kammaphalaṃ tassijjhati.

Anāyatanasīlassa,
anāyatanasevino;
Na nibbindiyakārissa,
sammadattho vipaccati.

Ajjhattañca payuttassa,
tathāyatanasevino;
Anibbindiyakārissa,
sammadattho vipaccati.

Yogappayogasaṅkhātaṃ,
sambhatassānurakkhaṇaṃ;
Tāni tvaṃ tāta sevassu,
mā akammāya randhayi;
Akammunā hi dummedho,
naḷāgāraṃva sīdati”.

“Dhammaṃ cara mahārāja,
mātāpitūsu khattiya;
Idha dhammaṃ caritvāna,
rāja saggaṃ gamissasi.

Dhammaṃ cara mahārāja,
puttadāresu khattiya;
Idha dhammaṃ caritvāna,
rāja saggaṃ gamissasi.

Dhammaṃ cara mahārāja,
mittāmaccesu khattiya;
Idha dhammaṃ caritvāna,
rāja saggaṃ gamissasi.

Dhammaṃ cara mahārāja,
vāhanesu balesu ca;
Idha dhammaṃ caritvāna,
rāja saggaṃ gamissasi.

Dhammaṃ cara mahārāja,
gāmesu nigamesu ca;
…pe…

Dhammaṃ cara mahārāja,
raṭṭhesu janapadesu ca;
…pe…

Dhammaṃ cara mahārāja,
samaṇabrāhmaṇesu ca;
…pe…

Dhammaṃ cara mahārāja,
migapakkhīsu khattiya;
Idha dhammaṃ caritvāna,
rāja saggaṃ gamissasi.

Dhammaṃ cara mahārāja,
dhammo ciṇṇo sukhāvaho;
Idha dhammaṃ caritvāna,
rāja saggaṃ gamissasi.

Dhammaṃ cara mahārāja,
Saindā devā sabrahmakā;
Suciṇṇena divaṃ pattā,
Mā dhammaṃ rāja pāmado.

Tattheva te vattapadā,
Esāva anusāsanī;
Sappaññasevī kalyāṇī,
Samattaṃ sāma taṃ vidū”ti.


Tesakuṇajātakaṃ paṭhamaṃ.

14
0

Comments