4.3.1 Kuṭidūsakajātaka

“Manussasseva te sīsaṃ,
hatthapādā ca vānara;
Atha kena nu vaṇṇena,
agāraṃ te na vijjati”.

“Manussasseva me sīsaṃ,
hatthapādā ca siṅgila;
Yāhu seṭṭhā manussesu,
sā me paññā na vijjati”.

“Anavaṭṭhitacittassa,
lahucittassa dubbhino;
Niccaṃ addhuvasīlassa,
sukhabhāvo na vijjati.

So karassu ānubhāvaṃ,
vītivattassu sīliyaṃ;
Sītavātaparittāṇaṃ,
karassu kuṭavaṃ kapī”ti.


Kuṭidūsakajātakaṃ paṭhamaṃ.

17
0

Comments