7 Revatabuddhavaṃsa

Sumanassa aparena,
revato nāma nāyako;
Anūpamo asadiso,
atulo uttamo jino.

Sopi dhammaṃ pakāsesi,
brahmunā abhiyācito;
Khandhadhātuvavatthānaṃ,
appavattaṃ bhavābhave.

Tassābhisamayā tīṇi,
ahesuṃ dhammadesane;
Gaṇanāya na vattabbo,
paṭhamābhisamayo ahu.

Yadā arindamaṃ rājaṃ,
vinesi revato muni;
Tadā koṭisahassānaṃ,
dutiyābhisamayo ahu.

Sattāhaṃ paṭisallānā,
vuṭṭhahitvā narāsabho;
Koṭisataṃ naramarūnaṃ,
vinesi uttame phale.

Sannipātā tayo āsuṃ,
revatassa mahesino;
Khīṇāsavānaṃ vimalānaṃ,
suvimuttāna tādinaṃ.

Atikkantā gaṇanapathaṃ,
paṭhamaṃ ye samāgatā;
Koṭisatasahassānaṃ,
dutiyo āsi samāgamo.

Yopi paññāya asamo,
tassa cakkānuvattako;
So tadā byādhito āsi,
patto jīvitasaṃsayaṃ.

Tassa gilānapucchāya,
ye tadā upagatā munī;
Koṭisahassā arahanto,
tatiyo āsi samāgamo.

Ahaṃ tena samayena,
atidevo nāma brāhmaṇo;
Upagantvā revataṃ buddhaṃ,
saraṇaṃ tassa gañchahaṃ.

Tassa sīlaṃ samādhiñca,
paññāguṇamanuttamaṃ;
Thomayitvā yathāthāmaṃ,
uttarīyamadāsahaṃ.

Sopi maṃ buddho byākāsi,
revato lokanāyako;
“Aparimeyyito kappe,
ayaṃ buddho bhavissati.

‘Padhānaṃ padahitvāna,
…pe…
hessāma sammukhā imaṃ’.

Tassāpi vacanaṃ sutvā,
bhiyyo cittaṃ pasādayiṃ;
Uttariṃ vatamadhiṭṭhāsiṃ,
dasapāramipūriyā.

Tadāpi taṃ buddhadhammaṃ,
saritvā anubrūhayiṃ;
Āharissāmi taṃ dhammaṃ,
yaṃ mayhaṃ abhipatthitaṃ.

Nagaraṃ sudhaññavatī nāma,
Vipulo nāma khattiyo;
Vipulā nāma janikā,
Revatassa mahesino.

Cha ca vassasahassāni,
agāraṃ ajjha so vasi;
Sudassano ratanagghi,
āveḷo ca vibhūsito;
Puññakammābhinibbattā,
tayo pāsādamuttamā.

Tettiṃsa ca sahassāni,
nāriyo samalaṅkatā;
Sudassanā nāma nārī,
varuṇo nāma atrajo.

Nimitte caturo disvā,
rathayānena nikkhami;
Anūnasattamāsāni,
padhānaṃ padahī jino.

Brahmunā yācito santo,
revato lokanāyako;
Vatti cakkaṃ mahāvīro,
varuṇārāme sirīghare.

Varuṇo brahmadevo ca,
ahesuṃ aggasāvakā;
Sambhavo nāmupaṭṭhāko,
revatassa mahesino.

Bhaddā ceva subhaddā ca,
ahesuṃ aggasāvikā;
Sopi buddho asamasamo,
nāgamūle abujjhatha.

Padumo kuñjaro ceva,
ahesuṃ aggupaṭṭhakā;
Sirīmā ceva yasavatī,
ahesuṃ aggupaṭṭhikā.

Uccattanena so buddho,
asītihatthamuggato;
Obhāseti disā sabbā,
indaketuva uggato.

Tassa sarīre nibbattā,
pabhāmālā anuttarā;
Divā vā yadi vā rattiṃ,
samantā pharati yojanaṃ.

Saṭṭhivassasahassāni,
āyu vijjati tāvade;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.

Dassayitvā buddhabalaṃ,
amataṃ loke pakāsayaṃ;
Nibbāyi anupādāno,
yathaggupādānasaṅkhayā.

So ca kāyo ratananibho,
so ca dhammo asādiso;
Sabbaṃ tamantarahitaṃ,
nanu rittā sabbasaṅkhārā.

Revato yasadharo buddho,
Nibbuto so mahāpure;
Dhātuvitthārikaṃ āsi,
_Tesu tesu padesato”ti. _


Revatassa bhagavato vaṃso pañcamo.

17
0

Comments