1.4.6 Kāladānasutta

“Pañcimāni, bhikkhave, kāladānāni. Katamāni pañca? Āgantukassa dānaṃ deti; gamikassa dānaṃ deti; gilānassa dānaṃ deti; dubbhikkhe dānaṃ deti; yāni tāni navasassāni navaphalāni tāni paṭhamaṃ sīlavantesu patiṭṭhāpeti. Imāni kho, bhikkhave, pañca kāladānānīti.

Kāle dadanti sappaññā,
vadaññū vītamaccharā;
Kālena dinnaṃ ariyesu,
ujubhūtesu tādisu.

Vippasannamanā tassa,
vipulā hoti dakkhiṇā;
Ye tattha anumodanti,
veyyāvaccaṃ karonti vā;
Na tena dakkhiṇā ūnā,
tepi puññassa bhāgino.

Tasmā dade appaṭivānacitto,
Yattha dinnaṃ mahapphalaṃ;
Puññāni paralokasmiṃ,
Patiṭṭhā honti pāṇinan”ti.


Chaṭṭhaṃ.

16
0

Comments