3.5.1 Ābhāsutta
“Catasso imā, bhikkhave, ābhā. Katamā catasso? Candābhā, sūriyābhā, aggābhā, paññābhā— imā kho, bhikkhave, catasso ābhā. Etadaggaṃ, bhikkhave, imāsaṃ catunnaṃ ābhānaṃ yadidaṃ paññābhā”ti.
Paṭhamaṃ.
150
“Catasso imā, bhikkhave, ābhā. Katamā catasso? Candābhā, sūriyābhā, aggābhā, paññābhā— imā kho, bhikkhave, catasso ābhā. Etadaggaṃ, bhikkhave, imāsaṃ catunnaṃ ābhānaṃ yadidaṃ paññābhā”ti.
Paṭhamaṃ.