3.5.8 Udumbarajātaka

“Udumbarā cime pakkā,
nigrodhā ca kapitthanā;
Ehi nikkhama bhuñjassu,
kiṃ jighacchāya miyyasi”.

“Evaṃ so suhito hoti,
yo vuḍḍhamapacāyati;
Yathāhamajja suhito,
dumapakkāni māsito”.

“Yaṃ vanejo vanejassa,
vañceyya kapino kapi;
Daharo kapi saddheyya,
na hi jiṇṇo jarākapī”ti.


Udumbarajātakaṃ aṭṭhamaṃ.

15
0

Comments