10.1 Kisāgotamītherīgāthā

“Kalyāṇamittatā muninā,
lokaṃ ādissa vaṇṇitā;
Kalyāṇamitte bhajamāno,
api bālo paṇḍito assa.

Bhajitabbā sappurisā,
Paññā tathā vaḍḍhati bhajantānaṃ;
Bhajamāno sappurise,
Sabbehipi dukkhehi pamucceyya.

Dukkhañca vijāneyya,
Dukkhassa ca samudayaṃ nirodhaṃ;
Aṭṭhaṅgikañca maggaṃ,
Cattāripi ariyasaccāni”.

“Dukkho itthibhāvo,
Akkhāto purisadammasārathinā;
Sapattikampi hi dukkhaṃ,
Appekaccā sakiṃ vijātāyo.

Galake api kantanti,
Sukhumāliniyo visāni khādanti;
Janamārakamajjhagatā,
Ubhopi byasanāni anubhonti”.

“Upavijaññā gacchantī,
addasāhaṃ patiṃ mataṃ;
Panthamhi vijāyitvāna,
appattāva sakaṃ gharaṃ.

Dve puttā kālakatā,
Patī ca panthe mato kapaṇikāya;
Mātā pitā ca bhātā,
Ḍayhanti ca ekacitakāyaṃ”.

“Khīṇakulīne kapaṇe,
Anubhūtaṃ te dukhaṃ aparimāṇaṃ;
Assū ca te pavattaṃ,
Bahūni ca jātisahassāni.

Vasitā susānamajjhe,
Athopi khāditāni puttamaṃsāni;
Hatakulikā sabbagarahitā,
Matapatikā amatamadhigacchiṃ.

Bhāvito me maggo,
Ariyo aṭṭhaṅgiko amatagāmī;
Nibbānaṃ sacchikataṃ,
Dhammādāsaṃ avekkhiṃhaṃ.

Ahamamhi kantasallā,
Ohitabhārā katañhi karaṇīyaṃ;
Kisā gotamī therī,
Vimuttacittā imaṃ bhaṇī”ti.


…  Kisā gotamī therī… .


Ekādasakanipāto niṭṭhito.

15
0

Comments