16.1.6 Selattheragāthā

“Paripuṇṇakāyo suruci,
Sujāto cārudassano;
Suvaṇṇavaṇṇosi bhagavā,
Susukkadāṭhosi vīriyavā.

Narassa hi sujātassa,
ye bhavanti viyañjanā;
Sabbe te tava kāyasmiṃ,
mahāpurisalakkhaṇā.

Pasannanetto sumukho,
brahā uju patāpavā;
Majjhe samaṇasaṃghassa,
ādiccova virocasi.

Kalyāṇadassano bhikkhu,
kañcanasannibhattaco;
Kiṃ te samaṇabhāvena,
evaṃ uttamavaṇṇino.

Rājā arahasi bhavituṃ,
cakkavattī rathesabho;
Cāturanto vijitāvī,
jambusaṇḍassa issaro.

Khattiyā bhogī rājāno,
anuyantā bhavanti te;
Rājābhirājā manujindo,
rajjaṃ kārehi gotama”.

“Rājāhamasmi sela, (selāti bhagavā)
Dhammarājā anuttaro;
Dhammena cakkaṃ vattemi,
Cakkaṃ appaṭivattiyaṃ”.

“Sambuddho paṭijānāsi, (iti selo brāhmaṇo)
Dhammarājā anuttaro;
‘Dhammena cakkaṃ vattemi’,
Iti bhāsatha gotama.

Ko nu senāpati bhoto,
sāvako satthuranvayo;
Ko tetamanuvatteti,
dhammacakkaṃ pavattitaṃ”.

“Mayā pavattitaṃ cakkaṃ, (selāti bhagavā)
Dhammacakkaṃ anuttaraṃ;
Sāriputto anuvatteti,
Anujāto tathāgataṃ.

Abhiññeyyaṃ abhiññātaṃ,
bhāvetabbañca bhāvitaṃ;
Pahātabbaṃ pahīnaṃ me,
tasmā buddhosmi brāhmaṇa.

Vinayassu mayi kaṅkhaṃ,
adhimuccassu brāhmaṇa;
Dullabhaṃ dassanaṃ hoti,
sambuddhānaṃ abhiṇhaso.

Yesaṃ ve dullabho loke,
pātubhāvo abhiṇhaso;
Sohaṃ brāhmaṇa buddhosmi,
sallakatto anuttaro.

Brahmabhūto atitulo,
mārasenappamaddano;
Sabbāmitte vase katvā,
modāmi akutobhayo”.

“Idaṃ bhonto nisāmetha,
yathā bhāsati cakkhumā;
Sallakatto mahāvīro,
sīhova nadatī vane.

Brahmabhūtaṃ atitulaṃ,
mārasenappamaddanaṃ;
Ko disvā nappasīdeyya,
api kaṇhābhijātiko.

Yo maṃ icchati anvetu,
yo vā nicchati gacchatu;
Idhāhaṃ pabbajissāmi,
varapaññassa santike”.

“Etañce ruccati bhoto,
sammāsambuddhasāsanaṃ;
Mayampi pabbajissāma,
varapaññassa santike”.

“Brāhmaṇā tisatā ime,
yācanti pañjalīkatā;
‘Brahmacariyaṃ carissāma,
bhagavā tava santike’”.

“Svākkhātaṃ brahmacariyaṃ, (selāti bhagavā)
Sandiṭṭhikamakālikaṃ;
Yattha amoghā pabbajjā,
Appamattassa sikkhato”.

“Yaṃ taṃ saraṇamāgamha,
ito aṭṭhame cakkhuma;
Sattarattena bhagavā,
dantāmha tava sāsane.

Tuvaṃ buddho tuvaṃ satthā,
tuvaṃ mārābhibhū muni;
Tuvaṃ anusaye chetvā,
tiṇṇo tāresimaṃ pajaṃ.

Upadhī te samatikkantā,
āsavā te padālitā;
Sīhova anupādāno,
pahīnabhayabheravo.

Bhikkhavo tisatā ime,
tiṭṭhanti pañjalīkatā;
Pāde vīra pasārehi,
nāgā vandantu satthuno”ti.


…  Selo thero… .

17
0

Comments