2.4.8 Sīhakotthujātaka
“Sīhaṅgulī sīhanakho,
sīhapādapatiṭṭhito;
So sīho sīhasaṃghamhi,
eko nadati aññathā”.
“Mā tvaṃ nadi rājaputta,
appasaddo vane vasa;
Sarena kho taṃ jāneyyuṃ,
na hi te pettiko saro”ti.
Sīhakotthujātakaṃ aṭṭhamaṃ.
140
“Sīhaṅgulī sīhanakho,
sīhapādapatiṭṭhito;
So sīho sīhasaṃghamhi,
eko nadati aññathā”.
“Mā tvaṃ nadi rājaputta,
appasaddo vane vasa;
Sarena kho taṃ jāneyyuṃ,
na hi te pettiko saro”ti.
Sīhakotthujātakaṃ aṭṭhamaṃ.