12.1 Puṇṇātherīgāthā

“Udahārī ahaṃ sīte,
sadā udakamotariṃ;
Ayyānaṃ daṇḍabhayabhītā,
vācādosabhayaṭṭitā.

Kassa brāhmaṇa tvaṃ bhīto,
sadā udakamotari;
Vedhamānehi gattehi,
sītaṃ vedayase bhusaṃ”.

“Jānantī vata maṃ bhoti,
puṇṇike paripucchasi;
Karontaṃ kusalaṃ kammaṃ,
rundhantaṃ katapāpakaṃ.

Yo ca vuḍḍho daharo vā,
pāpakammaṃ pakubbati;
Dakābhisecanā sopi,
pāpakammā pamuccati”.

“Ko nu te idamakkhāsi,
ajānantassa ajānako;
Dakābhisecanā nāma,
pāpakammā pamuccati.

Saggaṃ nūna gamissanti,
sabbe maṇḍūkakacchapā;
Nāgā ca susumārā ca,
ye caññe udake carā.

Orabbhikā sūkarikā,
macchikā migabandhakā;
Corā ca vajjhaghātā ca,
ye caññe pāpakammino;
Dakābhisecanā tepi,
pāpakammā pamuccare.

Sace imā nadiyo te,
pāpaṃ pubbe kataṃ vahuṃ;
Puññampimā vaheyyuṃ te,
tena tvaṃ paribāhiro.

Yassa brāhmaṇa tvaṃ bhīto,
sadā udakamotari;
Tameva brahme mā kāsi,
mā te sītaṃ chaviṃ hane”.

“Kummaggapaṭipannaṃ maṃ,
ariyamaggaṃ samānayi;
Dakābhisecanā bhoti,
imaṃ sāṭaṃ dadāmi te”.

“Tuyheva sāṭako hotu,
nāhamicchāmi sāṭakaṃ;
Sace bhāyasi dukkhassa,
sace te dukkhamappiyaṃ.

Mākāsi pāpakaṃ kammaṃ,
āvi vā yadi vā raho;
Sace ca pāpakaṃ kammaṃ,
karissasi karosi vā.

Na te dukkhā pamutyatthi,
upeccāpi palāyato;
Sace bhāyasi dukkhassa,
sace te dukkhamappiyaṃ.

Upehi saraṇaṃ buddhaṃ,
dhammaṃ saṃghañca tādinaṃ;
Samādiyāhi sīlāni,
taṃ te atthāya hehiti”.

“Upemi saraṇaṃ buddhaṃ,
dhammaṃ saṃghañca tādinaṃ;
Samādiyāmi sīlāni,
taṃ me atthāya hehiti.

Brahmabandhu pure āsiṃ,
ajjamhi saccabrāhmaṇo;
Tevijjo vedasampanno,
sottiyo camhi nhātako”ti.


…  Puṇṇā therī… .


Soḷasakanipāto niṭṭhito.

16
0

Comments