1.4.1.8 Koṭṭhikadukkhasutta
Atha kho āyasmā mahākoṭṭhiko…pe… bhagavantaṃ etadavoca—
“sādhu me, bhante…pe… vihareyyan”ti.
“Yaṃ kho, koṭṭhika, dukkhaṃ tatra te chando pahātabbo. Kiñca, koṭṭhika, dukkhaṃ? Cakkhu kho, koṭṭhika, dukkhaṃ; tatra te chando pahātabbo. Rūpā dukkhā; tatra te chando pahātabbo. Cakkhuviññāṇaṃ dukkhaṃ; tatra te chando pahātabbo. Cakkhusamphasso dukkho; tatra te chando pahātabbo. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ; tatra te chando pahātabbo…pe… jivhā dukkhā; tatra te chando pahātabbo…pe… mano dukkho; tatra te chando pahātabbo. Dhammā dukkhā; tatra te chando pahātabbo. Manoviññāṇaṃ dukkhaṃ; tatra te chando pahātabbo. Manosamphasso dukkho; tatra te chando pahātabbo. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ; tatra te chando pahātabbo. Yaṃ kho, koṭṭhika, dukkhaṃ tatra te chando pahātabbo”ti.
Aṭṭhamaṃ.