3.4.9 Nānāchandajātaka
“Nānāchandā mahārāja,
ekāgāre vasāmase;
Ahaṃ gāmavaraṃ icche,
brāhmaṇī ca gavaṃ sataṃ”.
Putto ca ājaññarathaṃ,
kaññā ca maṇikuṇḍalaṃ;
Yā cesā puṇṇikā jammī,
udukkhalaṃbhikaṅkhati.
“Brāhmaṇassa gāmavaraṃ,
brāhmaṇiyā gavaṃ sataṃ;
Puttassa ājaññarathaṃ,
kaññāya maṇikuṇḍalaṃ;
Yañcetaṃ puṇṇikaṃ jammiṃ,
paṭipādethudukkhalan”ti.
Nānāchandajātakaṃ navamaṃ.
150