29.1 Paṇṇadāyakattheraapadāna

“Paṇṇasāle nisinnomhi,
paṇṇabhojanabhojano;
Upaviṭṭhañca maṃ santaṃ,
upāgacchi mahāisi.

Siddhattho lokapajjoto,
sabbalokatikicchako;
Tassa paṇṇaṃ mayā dinnaṃ,
nisinnaṃ paṇṇasanthare.

Catunnavutito kappe,
yaṃ paṇṇamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
paṇṇadānassidaṃ phalaṃ.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā paṇṇadāyako thero imā gāthāyo abhāsitthāti.


Paṇṇadāyakattherassāpadānaṃ paṭhamaṃ.

15
0

Comments