9.1.11 Pūtimaṃsajātaka

“Na kho me ruccati āḷi,
pūtimaṃsassa pekkhanā;
Etādisā sakhārasmā,
ārakā parivajjaye”.

“Ummattikā ayaṃ veṇī,
vaṇṇeti patino sakhiṃ;
Pajjhāyi paṭigacchantiṃ,
āgataṃ meṇḍamātaraṃ”.

“Tvaṃ khosi samma ummatto,
dummedho avicakkhaṇo;
Yo tvaṃ matālayaṃ katvā,
akālena vipekkhasi”.

“Na akāle vipekkheyya,
kāle pekkheyya paṇḍito;
Pūtimaṃsova pajjhāyi,
yo akāle vipekkhati”.

“Piyaṃ kho āḷi me hotu,
puṇṇapattaṃ dadāhi me;
Pati sañjīvito mayhaṃ,
eyyāsi piyapucchikā”.

“Piyaṃ kho āḷi te hotu,
puṇṇapattaṃ dadāmi te;
Mahatā parivārena,
essaṃ kayirāhi bhojanaṃ”.

“Kīdiso tuyhaṃ parivāro,
yesaṃ kāhāmi bhojanaṃ;
Kiṃnāmakā ca te sabbe,
taṃ me akkhāhi pucchitā”.

“Māliyo caturakkho ca,
piṅgiyo atha jambuko;
Ediso mayhaṃ parivāro,
tesaṃ kayirāhi bhojanaṃ”.

“Nikkhantāya agārasmā,
bhaṇḍakampi vinassati;
Ārogyaṃ āḷino vajjaṃ,
idheva vasa māgamā”ti.


Pūtimaṃsajātakaṃ ekādasamaṃ.

16
0

Comments