3.2.7 Kakkaṭakajātaka

“Siṅgīmigo āyatacakkhunetto,
Aṭṭhittaco vārisayo alomo;
Tenābhibhūto kapaṇaṃ rudāmi,
Mā heva maṃ pāṇasamaṃ jaheyya”.

“Ayya na taṃ jahissāmi,
kuñjaraṃ saṭṭhihāyanaṃ;
Pathabyā cāturantāya,
suppiyo hosi me tuvaṃ”.

“Ye kuḷīrā samuddasmiṃ,
gaṅgāya yamunāya ca;
Tesaṃ tvaṃ vārijo seṭṭho,
muñca rodantiyā patin”ti.


Kakkaṭakajātakaṃ sattamaṃ.

16
0

Comments