2.2.10 (Uttara) Pāyāsivimānavatthu

“Yā devarājassa sabhā sudhammā,
Yatthacchati devasaṅgho samaggo;
Tathūpamaṃ tuyhamidaṃ vimānaṃ,
Obhāsayaṃ tiṭṭhati antalikkhe.

Deviddhipattosi mahānubhāvo,
Manussabhūto kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvo,
Vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,
…pe…
yassa kammassidaṃ phalaṃ.

“Ahaṃ manussesu manussabhūto,
Rañño pāyāsissa ahosiṃ māṇavo;
Laddhā dhanaṃ saṃvibhāgaṃ akāsiṃ,
Piyā ca me sīlavanto ahesuṃ;
Annañca pānañca pasannacitto,
Sakkacca dānaṃ vipulaṃ adāsiṃ.

(1112--)

Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.


Pāyāsivimānaṃ dasamaṃ.


Pāyāsivaggo chaṭṭho.


Tassuddānaṃ

Dve agārino phaladāyī,
Dve upassayadāyī bhikkhāya dāyī;
Yavapālako ceva dve,
Kuṇḍalino pāyāsīti.


Purisānaṃ dutiyo vaggo pavuccatīti.

15
0

Comments