16.1.9 Sambulājātaka

“Kā vedhamānā girikandarāyaṃ,
Ekā tuvaṃ tiṭṭhasi saṃhitūru;
Puṭṭhāsi me pāṇipameyyamajjhe,
Akkhāhi me nāmañca bandhave ca.

Obhāsayaṃ vanaṃ rammaṃ,
sīhabyagghanisevitaṃ;
Kā vā tvamasi kalyāṇi,
kassa vā tvaṃ sumajjhime;
Abhivādemi taṃ bhadde,
dānavāhaṃ namatthu te”.

“Yo putto kāsirājassa,
sotthisenoti taṃ vidū;
Tassāhaṃ sambulā bhariyā,
evaṃ jānāhi dānava;
Abhivādemi taṃ bhante,
sambulāhaṃ namatthu te.

Vedehaputto bhaddante,
vane vasati āturo;
Tamahaṃ rogasammattaṃ,
ekā ekaṃ upaṭṭhahaṃ.

Ahañca vanamuñchāya,
Madhumaṃsaṃ migābilaṃ;
Yadāharāmi taṃ bhakkho,
Tassa nūnajja nādhati”.

“Kiṃ vane rājaputtena,
āturena karissasi;
Sambule pariciṇṇena,
ahaṃ bhattā bhavāmi te”.

“Sokaṭṭāya durattāya,
kiṃ rūpaṃ vijjate mama;
Aññaṃ pariyesa bhaddante,
abhirūpataraṃ mayā”.

“Ehimaṃ girimāruyha,
bhariyā me catussatā;
Tāsaṃ tvaṃ pavarā hohi,
sabbakāmasamiddhinī.

Nūna tārakavaṇṇābhe,
yaṃ kiñci manasicchasi;
Sabbaṃ taṃ pacuraṃ mayhaṃ,
ramassvajja mayā saha.

No ce tuvaṃ maheseyyaṃ,
Sambule kārayissasi;
Alaṃ tvaṃ pātarāsāya,
Paṇhe bhakkhā bhavissasi”.

Tañca sattajaṭo luddo,
kaḷāro purisādako;
Vane nāthaṃ apassantiṃ,
sambulaṃ aggahī bhuje.

Adhipannā pisācena,
luddenāmisacakkhunā;
Sā ca sattuvasaṃ pattā,
patimevānusocati.

“Na me idaṃ tathā dukkhaṃ,
yaṃ maṃ khādeyya rakkhaso;
Yañca me ayyaputtassa,
mano hessati aññathā.

Na santi devā pavasanti nūna,
Na hi nūna santi idha lokapālā;
Sahasā karontānamasaññatānaṃ,
Na hi nūna santi paṭisedhitāro”.

“Itthīnamesā pavarā yasassinī,
Santā samā aggirivuggatejā;
Tañce tuvaṃ rakkhasādesi kaññaṃ,
Muddhā ca hi sattadhā te phaleyya;
Mā tvaṃ dahī muñca patibbatāya”.

Sā ca assamamāgacchi,
pamuttā purisādakā;
Nīḷaṃ paḷinaṃ sakuṇīva,
gatasiṅgaṃva ālayaṃ.

Sā tattha paridevesi,
rājaputtī yasassinī;
Sambulā utumattakkhā,
vane nāthaṃ apassantī.

Samaṇe brāhmaṇe vande,
sampannacaraṇe ise;
Rājaputtaṃ apassantī,
“tumhaṃmhi saraṇaṃ gatā”.

Vande sīhe ca byagghe ca,
ye ca aññe vane migā;
Rājaputtaṃ apassantī,
“tumhaṃmhi saraṇaṃ gatā”.

Tiṇā latāni osadhyo,
pabbatāni vanāni ca;
Rājaputtaṃ apassantī,
“tumhaṃmhi saraṇaṃ gatā”.

Vande indīvarīsāmaṃ,
rattiṃ nakkhattamāliniṃ;
Rājaputtaṃ apassantī,
“tumhaṃmhi saraṇaṃ gatā”.

Vande bhāgīrathiṃ gaṅgaṃ,
savantīnaṃ paṭiggahaṃ;
Rājaputtaṃ apassantī,
“tumhaṃmhi saraṇaṃ gatā”.

Vande ahaṃ pabbatarājaseṭṭhaṃ,
Himavantaṃ siluccayaṃ;
Rājaputtaṃ apassantī,
“Tumhaṃmhi saraṇaṃ gatā”.

“Atisāyaṃ vatāgacchi,
rājaputti yasassini;
Kena nujja samāgacchi,
ko te piyataro mayā”.

“Idaṃ khohaṃ tadāvocaṃ,
gahitā tena sattunā;
Na me idaṃ tathā dukkhaṃ,
yaṃ maṃ khādeyya rakkhaso;
Yañca me ayyaputtassa,
mano hessati aññathā”.

“Corīnaṃ bahubuddhīnaṃ,
yāsu saccaṃ sudullabhaṃ;
Thīnaṃ bhāvo durājāno,
macchassevodake gataṃ”.

“Tathā maṃ saccaṃ pāletu,
pālayissati ce mamaṃ;
Yathāhaṃ nābhijānāmi,
aññaṃ piyataraṃ tayā;
Etena saccavajjena,
byādhi te vūpasammatu”.

“Ye kuñjarā sattasatā uḷārā,
Rakkhanti rattindivamuyyutāvudhā;
Dhanuggahānañca satāni soḷasa,
Kathaṃvidhe passasi bhadde sattavo”.

“Alaṅkatāyo padumuttarattacā,
Virāgitā passati haṃsagaggarā;
Tāsaṃ suṇitvā mitagītavāditaṃ,
Na dāni me tāta tathā yathā pure.

Suvaṇṇasaṅkaccadharā suviggahā,
Alaṅkatā mānusiyaccharūpamā;
Senopiyā tāta aninditaṅgiyo,
Khattiyakaññā paṭilobhayanti naṃ.

Sace ahaṃ tāta tathā yathā pure,
Patiṃ tamuñchāya punā vane bhare;
Sammānaye maṃ na ca maṃ vimānaye,
Itopi me tāta tato varaṃ siyā.

Yamannapāne vipulasmi ohite,
Nārī vimaṭṭhābharaṇā alaṅkatā;
Sabbaṅgupetā patino ca appiyā,
Abajjha tassā maraṇaṃ tato varaṃ.

Api ce daliddā kapaṇā anāḷhiyā,
Kaṭādutīyā patino ca sā piyā;
Sabbaṅgupetāyapi appiyāya,
Ayameva seyyā kapaṇāpi yā piyā”.

“Sudullabhitthī purisassa yā hitā,
Bhattitthiyā dullabho yo hito ca;
Hitā ca te sīlavatī ca bhariyā,
Janinda dhammaṃ cara sambulāya”.

“Sace tuvaṃ vipule laddhabhoge,
Issāvatiṇṇā maraṇaṃ upesi;
Ahañca te bhadde imā rājakaññā,
Sabbe te vacanakarā bhavāmā”ti.


Sambulājātakaṃ navamaṃ.

15
0

Comments