2.9.10 Mahāpiṅgalajātaka

“Sabbo jano hiṃsito piṅgalena,
Tasmiṃ mate paccayā vedayanti;
Piyo nu te āsi akaṇhanetto,
Kasmā nu tvaṃ rodasi dvārapāla”.

“Na me piyo āsi akaṇhanetto,
Bhāyāmi paccāgamanāya tassa;
Ito gato hiṃseyya maccurājaṃ,
So hiṃsito āneyya puna idha”.

“Daḍḍho vāhasahassehi,
sitto ghaṭasatehi so;
Parikkhatā ca sā bhūmi,
mā bhāyi nāgamissatī”ti.


Mahāpiṅgalajātakaṃ dasamaṃ.

Upāhanavaggo navamo.


Tassuddānaṃ

Varupāhana khujja vikaṇṇakako,
Asitābhuya pañcamavacchanakho;
Dija pemavaruttamaekapadaṃ,
Kumināmukha piṅgalakena dasāti.

15
0

Comments