7.1.1 Sundarasamuddattheragāthā

“Alaṅkatā suvasanā,
māladhārī vibhūsitā;
Alattakakatāpādā,
pādukāruyha vesikā.

Pādukā oruhitvāna,
purato pañjalīkatā;
Sā maṃ saṇhena mudunā,
mhitapubbaṃ abhāsatha.

Yuvāsi tvaṃ pabbajito,
tiṭṭhāhi mama sāsane;
Bhuñja mānusake kāme,
ahaṃ vittaṃ dadāmi te;
Saccaṃ te paṭijānāmi,
aggiṃ vā te harāmahaṃ.

Yadā jiṇṇā bhavissāma,
ubho daṇḍaparāyanā;
Ubhopi pabbajissāma,
ubhayattha kaṭaggaho.

Tañca disvāna yācantiṃ,
vesikaṃ pañjalīkataṃ;
Alaṅkataṃ suvasanaṃ,
maccupāsaṃva oḍḍitaṃ.

Tato me manasīkāro,
…pe…
nibbidā samatiṭṭhatha.

Tato cittaṃ vimucci me,
…pe…
kataṃ buddhassa sāsanan”ti.


…  Sundarasamuddo thero… .

17
0

Comments