32.8 Tiraṃsiyattheraapadāna

“Kesariṃ abhijātaṃva,
aggikkhandhaṃva pabbate;
Obhāsentaṃ disā sabbā,
siddhatthaṃ pabbatantare.

Sūriyassa ca ālokaṃ,
candālokaṃ tatheva ca;
Buddhālokañca disvāna,
vitti me udapajjatha.

Tayo āloke disvāna,
sambuddhaṃ sāvakuttamaṃ;
Ekaṃsaṃ ajinaṃ katvā,
santhaviṃ lokanāyakaṃ.

Tayo hi ālokakarā,
loke lokatamonudā;
Cando ca sūriyo cāpi,
buddho ca lokanāyako.

Opammaṃ upadassetvā,
kittito me mahāmuni;
Buddhassa vaṇṇaṃ kittetvā,
kappaṃ saggamhi modahaṃ.

Catunnavutito kappe,
yaṃ buddhamabhikittayiṃ;
Duggatiṃ nābhijānāmi,
kittanāya idaṃ phalaṃ.

Ekasaṭṭhimhito kappe,
eko ñāṇadharo ahu;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā tiraṃsiyo thero imā gāthāyo abhāsitthāti.


Tiraṃsiyattherassāpadānaṃ aṭṭhamaṃ.

17
0

Comments