7.1.3 Bhaddattheragāthā

“Ekaputto ahaṃ āsiṃ,
piyo mātu piyo pitu;
Bahūhi vatacariyāhi,
laddho āyācanāhi ca.

Te ca maṃ anukampāya,
atthakāmā hitesino;
Ubho pitā ca mātā ca,
buddhassa upanāmayuṃ.

‘Kicchā laddho ayaṃ putto,
sukhumālo sukhedhito;
Imaṃ dadāma te nātha,
jinassa paricārakaṃ’.

Satthā ca maṃ paṭiggayha,
ānandaṃ etadabravi;
‘Pabbājehi imaṃ khippaṃ,
hessatyājāniyo ayaṃ’.

Pabbājetvāna maṃ satthā,
vihāraṃ pāvisī jino;
Anoggatasmiṃ sūriyasmiṃ,
tato cittaṃ vimucci me.

Tato satthā nirākatvā,
paṭisallānavuṭṭhito;
‘Ehi bhaddā’ti maṃ āha,
sā me āsūpasampadā.

Jātiyā sattavassena,
laddhā me upasampadā;
Tisso vijjā anuppattā,
aho dhammasudhammatā”ti.


…  Bhaddo thero… .

17
0

Comments