3.4.2 Saḷāyatanuppattikathā

๐ Saḷāyatanaṃ apubbaṃ acarimaṃ mātukucchismiṃ saṇṭhātīti? Āmantā. Sabbaṅgapaccaṅgī ahīnindriyo mātukucchismiṃ okkamatīti? Na hevaṃ vattabbe…pe… .

๐ Upapattesiyena cittena cakkhāyatanaṃ saṇṭhātīti? Āmantā. Upapattesiyena cittena hatthā saṇṭhanti, pādā saṇṭhanti, sīsaṃ saṇṭhāti, kaṇṇo saṇṭhāti, nāsikā saṇṭhāti, mukhaṃ saṇṭhāti, dantā saṇṭhantīti? Na hevaṃ vattabbe…pe… .

๐ Upapattesiyena cittena sotāyatanaṃ…pe…  ghānāyatanaṃ…pe…  jivhāyatanaṃ saṇṭhātīti? Āmantā. Upapattesiyena cittena hatthā saṇṭhanti, pādā saṇṭhanti, sīsaṃ saṇṭhāti, kaṇṇo saṇṭhāti, nāsikā saṇṭhāti, mukhaṃ saṇṭhāti, dantā saṇṭhantīti? Na hevaṃ vattabbe…pe… .

× Mātukucchigatassa pacchā cakkhāyatanaṃ uppajjatīti? Āmantā. Mātukucchismiṃ cakkhupaṭilābhāya kammaṃ karotīti? Na hevaṃ vattabbe…pe…  mātukucchigatassa pacchā sotāyatanaṃ…pe…  ghānāyatanaṃ…pe…  jivhāyatanaṃ uppajjatīti? Āmantā. Mātukucchismiṃ jivhāpaṭilābhāya kammaṃ karotīti? Na hevaṃ vattabbe…pe… .

× Mātukucchigatassa pacchā kesā lomā nakhā dantā aṭṭhī uppajjantīti? Āmantā. Mātukucchismiṃ aṭṭhipaṭilābhāya kammaṃ karotīti? Na hevaṃ vattabbe…pe… .

๐ Na vattabbaṃ—

“mātukucchigatassa pacchā kesā lomā nakhā dantā aṭṭhī uppajjantī”ti? Āmantā. Nanu vuttaṃ bhagavatā—

“Paṭhamaṃ kalalaṃ hoti,
kalalā hoti abbudaṃ;
Abbudā jāyate pesi,
pesi nibbattate ghano;
Ghanā pasākhā jāyanti,
kesā lomā nakhāpi ca.

Yañcassa bhuñjati mātā,
annaṃ pānañca bhojanaṃ;
Tena so tattha yāpeti,
mātukucchigato naro”ti.

Attheva suttantoti? Āmantā. Tena hi mātukucchigatassa pacchā kesā lomā nakhā dantā aṭṭhī uppajjantīti.


Saḷāyatanuppattikathā niṭṭhitā.

15
0

Comments