7.3.4 Vāyuṅgapañha

“Bhante nāgasena, ‘vāyussa pañca aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni pañca aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, vāyu supupphitavanasaṇḍantaraṃ abhivāyati; evameva kho, mahārāja, yoginā yogāvacarena vimuttivarakusumapupphitārammaṇavanantare ramitabbaṃ. Idaṃ, mahārāja, vāyussa paṭhamaṃ aṅgaṃ gahetabbaṃ.

Puna caparaṃ, mahārāja, vāyu dharaṇīruhapādapagaṇe mathayati; evameva kho, mahārāja, yoginā yogāvacarena vanantaragatena saṅkhāre vicinantena kilesā mathayitabbā. Idaṃ, mahārāja, vāyussa dutiyaṃ aṅgaṃ gahetabbaṃ.

Puna caparaṃ, mahārāja, vāyu ākāse carati; evameva kho, mahārāja, yoginā yogāvacarena lokuttaradhammesu mānasaṃ sañcārayitabbaṃ. Idaṃ, mahārāja, vāyussa tatiyaṃ aṅgaṃ gahetabbaṃ.

Puna caparaṃ, mahārāja, vāyu gandhaṃ anubhavati; evameva kho, mahārāja, yoginā yogāvacarena attano sīlavarasurabhigandho anubhavitabbo. Idaṃ, mahārāja, vāyussa catutthaṃ aṅgaṃ gahetabbaṃ.

Puna caparaṃ, mahārāja, vāyu nirālayo aniketavāsī; evameva kho, mahārāja, yoginā yogāvacarena nirālayamaniketamasanthavena sabbattha vimuttena bhavitabbaṃ. Idaṃ, mahārāja, vāyussa pañcamaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, bhagavatā devātidevena suttanipāte—

‘Santhavāto bhayaṃ jātaṃ,
niketā jāyate rajo;
Aniketamasanthavaṃ,
etaṃ ve munidassanan’”ti.


Vāyuṅgapañho catuttho.

15
0

Comments