1. Tipitaka
  2. Suttantapiṭaka (Sutta)
  3. Khuddakanikāya (Khu)
  4. Jātakapāḷi
  5. 2 Dukanipāta
  6. 2.8 Kāsāvavagga

2.8.3 Puṭabhattajātaka

E
evame30/7/2025

“Name namantassa bhaje bhajantaṃ,
Kiccānukubbassa kareyya kiccaṃ;
Nānatthakāmassa kareyya atthaṃ,
Asambhajantampi na sambhajeyya.

Caje cajantaṃ vanathaṃ na kayirā,
Apetacittena na sambhajeyya;
Dijo dumaṃ khīṇaphalanti ñatvā,
Aññaṃ samekkheyya mahā hi loko”ti.


Puṭabhattajātakaṃ tatiyaṃ.

15
0

Comments

AboutPrivacy PolicyTerms of Service
EvameEvame