4.1.8 Nandatisutta

Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato santike imaṃ gāthaṃ abhāsi—

“Nandati puttehi puttimā,
Gomā gobhi tatheva nandati;
Upadhīhi narassa nandanā,
Na hi so nandati yo nirūpadhī”ti.

“Socati puttehi puttimā,
Gomā gobhi tatheva socati;
Upadhīhi narassa socanā,
Na hi so socati yo nirūpadhī”ti.

Atha kho māro pāpimā “jānāti maṃ bhagavā, jānāti maṃ sugato”ti dukkhī dummano tatthevantaradhāyīti.

16
0

Comments