32.10 Kumudamāliyattheraapadāna

“Usabhaṃ pavaraṃ vīraṃ,
mahesiṃ vijitāvinaṃ;
Vipassinaṃ mahāvīraṃ,
abhijātaṃva kesariṃ.

Rathiyaṃ paṭipajjantaṃ,
āhutīnaṃ paṭiggahaṃ;
Gahetvā kumudaṃ mālaṃ,
buddhaseṭṭhaṃ samokiriṃ.

Ekanavutito kappe,
yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā kumudamāliyo thero imā gāthāyo abhāsitthāti.


Kumudamāliyattherassāpadānaṃ dasamaṃ.


Ārakkhadāyakavaggo bāttiṃsatimo.


Tassuddānaṃ

Ārakkhado bhojanado,
gatasaññī padumiyo;
Pupphāsanī santhaviko,
saddasaññī tiraṃsiyo;
Kandaliko kumudī ca,
sattapaññāsa gāthakāti.

17
0

Comments