15.8 Phalakadāyakattheraapadāna

“Yānakāro pure āsiṃ,
dārukamme susikkhito;
Candanaṃ phalakaṃ katvā,
adāsiṃ lokabandhuno.

Pabhāsati idaṃ byamhaṃ,
suvaṇṇassa sunimmitaṃ;
Hatthiyānaṃ assayānaṃ,
dibbayānaṃ upaṭṭhitaṃ.

Pāsādā sivikā ceva,
Nibbattanti yadicchakaṃ;
Akkhobhaṃ ratanaṃ mayhaṃ,
Phalakassa idaṃ phalaṃ.

Ekanavutito kappe,
phalakaṃ yamahaṃ dadiṃ;
Duggatiṃ nābhijānāmi,
phalakassa idaṃ phalaṃ.

Sattapaññāsakappamhi,
caturo nimmitāvhayā;
Sattaratanasampannā,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā phalakadāyako thero imā gāthāyo abhāsitthāti.


Phalakadāyakattherassāpadānaṃ aṭṭhamaṃ.

16
0

Comments