30.3 Chattadāyakattheraapadāna

“Putto mama pabbajito,
kāsāyavasano tadā;
So ca buddhattaṃ sampatto,
nibbuto lokapūjito.

Vicinanto sakaṃ puttaṃ,
agamaṃ pacchato ahaṃ;
Nibbutassa mahantassa,
citakaṃ agamāsahaṃ.

Paggayha añjaliṃ tattha,
vanditvā citakaṃ ahaṃ;
Setacchattañca paggayha,
āropesiṃ ahaṃ tadā.

Catunnavutito kappe,
yaṃ chattamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
chattadānassidaṃ phalaṃ.

Pañcavīse ito kappe,
satta āsuṃ janādhipā;
Mahārahasanāmā te,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā chattadāyako thero imā gāthāyo abhāsitthāti.


Chattadāyakattherassāpadānaṃ tatiyaṃ.

15
0

Comments