3.1.4 Dutiyavedanāsutta

Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—

“Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Sukhā, bhikkhave, vedanā dukkhato daṭṭhabbā; dukkhā vedanā sallato daṭṭhabbā; adukkhamasukhā vedanā aniccato daṭṭhabbā. Yato kho, bhikkhave, bhikkhuno sukhā vedanā dukkhato diṭṭhā hoti, dukkhā vedanā sallato diṭṭhā hoti, adukkhamasukhā vedanā aniccato diṭṭhā hoti; ayaṃ vuccati, bhikkhave, ‘bhikkhu ariyo sammaddaso acchecchi, taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā’”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—

“Yo sukhaṃ dukkhato adda,
Dukkhamaddakkhi sallato;
Adukkhamasukhaṃ santaṃ,
Adakkhi naṃ aniccato.

Sa ve sammaddaso bhikkhu,
yato tattha vimuccati;
Abhiññāvosito santo,
sa ve yogātigo munī”ti.

Ayampi attho vutto bhagavatā, iti me sutanti.


Catutthaṃ.

16
0

Comments