1.2.1.1 Anuloma

»  Cakkhu cakkhundriyanti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.

«  Cakkhundriyaṃ cakkhūti? Āmantā.

»  Sotaṃ sotindriyanti?

Dibbasotaṃ taṇhāsotaṃ sotaṃ, na sotindriyaṃ. Sotindriyaṃ sotañceva sotindriyañca.

«  Sotindriyaṃ sotanti? Āmantā.

»  Ghānaṃ ghānindriyanti? Āmantā.

«  Ghānindriyaṃ ghānanti? Āmantā.

»  Jivhā jivhindriyanti? Āmantā.

«  Jivhindriyaṃ jivhāti? Āmantā.

»  Kāyo kāyindriyanti?

Kāyindriyaṃ ṭhapetvā avaseso kāyo, na kāyindriyaṃ. Kāyindriyaṃ kāyo ceva kāyindriyañca.

«  Kāyindriyaṃ kāyoti? Āmantā.

»  Mano manindriyanti? Āmantā.

«  Manindriyaṃ manoti? Āmantā.

»  Itthī itthindriyanti? No.

«  Itthindriyaṃ itthīti? No.

»  Puriso purisindriyanti? No.

«  Purisindriyaṃ purisoti? No.

»  Jīvitaṃ jīvitindriyanti? Āmantā.

«  Jīvitindriyaṃ jīvitanti? Āmantā.

»  Sukhaṃ sukhindriyanti? Āmantā.

«  Sukhindriyaṃ sukhanti? Āmantā.

»  Dukkhaṃ dukkhindriyanti? Āmantā.

«  Dukkhindriyaṃ dukkhanti? Āmantā.

»  Somanassaṃ somanassindriyanti? Āmantā.

«  Somanassindriyaṃ somanassanti? Āmantā.

»  Domanassaṃ domanassindriyanti? Āmantā.

«  Domanassindriyaṃ domanassanti? Āmantā.

»  Upekkhā upekkhindriyanti?

Upekkhindriyaṃ ṭhapetvā avasesā upekkhā, na upekkhindriyaṃ. Upekkhindriyaṃ upekkhā ceva upekkhindriyañca.

«  Upekkhindriyaṃ upekkhāti? Āmantā.

»  Saddhā saddhindriyanti? Āmantā.

«  Saddhindriyaṃ saddhāti? Āmantā.

»  Vīriyaṃ vīriyindriyanti? Āmantā.

«  Vīriyindriyaṃ vīriyanti? Āmantā.

»  Sati satindriyanti? Āmantā.

«  Satindriyaṃ satīti? Āmantā.

»  Samādhi samādhindriyanti? Āmantā.

«  Samādhindriyaṃ samādhīti? Āmantā.

»  Paññā paññindriyanti? Āmantā.

«  Paññindriyaṃ paññāti? Āmantā.

»  Anaññātaññassāmīti anaññātaññassāmītindriyanti? Āmantā.

«  Anaññātaññassāmītindriyaṃ anaññātaññassāmīti? Āmantā.

»  Aññaṃ aññindriyanti? Āmantā.

«  Aññindriyaṃ aññanti? Āmantā.

»  Aññātāvī aññātāvindriyanti? Āmantā.

«  Aññātāvindriyaṃ aññātāvīti? Āmantā.

14
0

Comments