26.9 Kuṭidāyakattheraapadāna

“Vipinacārī sambuddho,
rukkhamūle vasī tadā;
Paṇṇasālaṃ karitvāna,
adāsiṃ aparājite.

Ekanavutito kappe,
yaṃ paṇṇakuṭikaṃ adaṃ;
Duggatiṃ nābhijānāmi,
kuṭidānassidaṃ phalaṃ.

Aṭṭhavīse ito kappe,
soḷasāsiṃsu rājāno;
Sabbattha abhivassīti,
vuccare cakkavattino.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā kuṭidāyako thero imā gāthāyo abhāsitthāti.


Kuṭidāyakattherassāpadānaṃ navamaṃ.

15
0

Comments