43.1 Sakiṃsammajjakattheraapadāna

“Vipassino bhagavato,
pāṭaliṃ bodhimuttamaṃ;
Disvāva taṃ pādapaggaṃ,
tattha cittaṃ pasādayiṃ.

Sammajjaniṃ gahetvāna,
bodhiṃ sammajji tāvade;
Sammajjitvāna taṃ bodhiṃ,
avandiṃ pāṭaliṃ ahaṃ.

Tattha cittaṃ pasādetvā,
sire katvāna añjaliṃ;
Namassamāno taṃ bodhiṃ,
gañchiṃ paṭikuṭiṃ ahaṃ.

Tādimaggena gacchāmi,
saranto bodhimuttamaṃ;
Ajagaro maṃ pīḷesi,
ghorarūpo mahabbalo.

Āsanne me kataṃ kammaṃ,
phalena tosayī mamaṃ;
Kaḷevaraṃ me gilati,
devaloke ramāmahaṃ.

Anāvilaṃ mama cittaṃ,
visuddhaṃ paṇḍaraṃ sadā;
Sokasallaṃ na jānāmi,
cittasantāpanaṃ mama.

Kuṭṭhaṃ gaṇḍo kilāso ca,
apamāro vitacchikā;
Daddu kaṇḍu ca me natthi,
phalaṃ sammajjanāyidaṃ.

Soko ca paridevo ca,
hadaye me na vijjati;
Abhantaṃ ujukaṃ cittaṃ,
phalaṃ sammajjanāyidaṃ.

Samādhīsu na majjāmi,
visadaṃ hoti mānasaṃ;
Yaṃ yaṃ samādhimicchāmi,
so so sampajjate mamaṃ.

Rajanīye na rajjāmi,
atho dussaniyesu ca;
Mohanīye na muyhāmi,
phalaṃ sammajjanāyidaṃ.

Ekanavutito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
phalaṃ sammajjanāyidaṃ.

Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.

Svāgataṃ vata me āsi,
mama buddhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā sakiṃsammajjako thero imā gāthāyo abhāsitthāti.


Sakiṃsammajjakattherassāpadānaṃ paṭhamaṃ.

16
0

Comments