8.1.6 Cetiyajātaka

“Dhammo have hato hanti,
Nāhato hanti kiñcanaṃ;
Tasmā hi dhammaṃ na hane,
_Mā tvaṃ dhammo hato hani. _

Alikaṃ bhāsamānassa,
apakkamanti devatā;
Pūtikañca mukhaṃ vāti,
sakaṭṭhānā ca dhaṃsati;
Yo jānaṃ pucchito pañhaṃ,
aññathā naṃ viyākare.

Sace hi saccaṃ bhaṇasi,
hohi rāja yathā pure;
Musā ce bhāsase rāja,
_bhūmiyaṃ tiṭṭha cetiya. _

Akāle vassatī tassa,
kāle tassa na vassati;
Yo jānaṃ pucchito pañhaṃ,
aññathā naṃ viyākare.

Sace hi saccaṃ bhaṇasi,
hohi rāja yathā pure;
Musā ce bhāsase rāja,
_bhūmiṃ pavisa cetiya. _

Jivhā tassa dvidhā hoti,
uragasseva disampati;
Yo jānaṃ pucchito pañhaṃ,
aññathā naṃ viyākare.

Sace hi saccaṃ bhaṇasi,
hohi rāja yathā pure;
Musā ce bhāsase rāja,
_bhiyyo pavisa cetiya. _

Jivhā tassa na bhavati,
macchasseva disampati;
Yo jānaṃ pucchito pañhaṃ,
aññathā naṃ viyākare.

Sace hi saccaṃ bhaṇasi,
hohi rāja yathā pure;
Musā ce bhāsase rāja,
_bhiyyo pavisa cetiya. _

Thiyova tassa jāyanti,
na pumā jāyare kule;
Yo jānaṃ pucchito pañhaṃ,
aññathā naṃ viyākare.

Sace hi saccaṃ bhaṇasi,
hohi rāja yathā pure;
Musā ce bhāsase rāja,
_bhiyyo pavisa cetiya. _

Puttā tassa na bhavanti,
pakkamanti disodisaṃ;
Yo jānaṃ pucchito pañhaṃ,
aññathā naṃ viyākare.

Sace hi saccaṃ bhaṇasi,
hohi rāja yathā pure;
Musā ce bhāsase rāja,
_bhiyyo pavisa cetiya”. _

“Sa rājā isinā satto,
antalikkhacaro pure;
Pāvekkhi pathaviṃ cecco,
hīnatto patva pariyāyaṃ.

Tasmā hi chandāgamanaṃ,
Nappasaṃsanti paṇḍitā;
Aduṭṭhacitto bhāseyya,
_Giraṃ saccūpasaṃhitanti”. _


Cetiyajātakaṃ chaṭṭhaṃ.

15
0

Comments