19.9 Ekacāriyattheraapadāna

“Tāvatiṃsesu devesu,
mahāghoso tadā ahu;
Buddho ca loke nibbāti,
mayañcamha sarāgino.

Tesaṃ saṃvegajātānaṃ,
sokasallasamaṅginaṃ;
Sabalena upatthaddho,
agamaṃ buddhasantikaṃ.

Mandāravaṃ gahetvāna,
saṅgīti abhinimmitaṃ;
Parinibbutakālamhi,
buddhassa abhiropayiṃ.

Sabbe devānumodiṃsu,
accharāyo ca me tadā;
Kappānaṃ satasahassaṃ,
duggatiṃ nupapajjahaṃ.

Saṭṭhikappasahassamhi,
ito soḷasa te janā;
Mahāmallajanā nāma,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā ekacāriyo thero imā gāthāyo abhāsitthāti.


Ekacāriyattherassāpadānaṃ navamaṃ.

16
0

Comments