40.1.5 Dānapaṭiyādana

Mittāmacce samānetvā,
idaṃ vacanamabraviṃ;
‘Sudullabho mayā laddho,
maṇi jotiraso yathā.

Kena taṃ pūjayissāma,
appameyyo anūpamo;
Atulo asamo dhīro,
jino appaṭipuggalo.

Tathāsamasamo ceva,
adutiyo narāsabho;
Dukkaraṃ adhikārañhi,
buddhānucchavikaṃ mayā.

Nānāpupphe samānetvā,
karoma pupphamaṇḍapaṃ;
Buddhānucchavikaṃ etaṃ,
sabbapūjā bhavissati’.

Uppalaṃ padumaṃ vāpi,
vassikaṃ adhimuttakaṃ;
Campakaṃ nāgapupphañca,
maṇḍapaṃ kārayiṃ ahaṃ.

Satāsanasahassāni,
chattacchāyāya paññapiṃ;
Pacchimaṃ āsanaṃ mayhaṃ,
adhikaṃ satamagghati.

Satāsanasahassāni,
chattacchāyāya paññapiṃ;
Paṭiyādetvā annapānaṃ,
kālaṃ ārocayiṃ ahaṃ.

Ārocitamhi kālamhi,
padumuttaro mahāmuni;
Vasīsatasahassehi,
nivesanamupesi me.

Dhārentaṃ uparicchattaṃ,
suphullapupphamaṇḍape;
Vasīsatasahassehi,
nisīdi purisuttamo.

‘Chattasatasahassāni,
satasahassamāsanaṃ;
Kappiyaṃ anavajjañca,
paṭigaṇhāhi cakkhuma’.

Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Mamaṃ tāretukāmo so,
sampaṭicchi mahāmuni.

17
0

Comments