1. Tipitaka
  2. Suttantapiṭaka (Sutta)
  3. Khuddakanikāya (Khu)
  4. Jātakapāḷi
  5. 2 Dukanipāta
  6. 2.7 Bīraṇathambhavagga

2.7.4 Puṇṇanadījātaka

E
evame30/7/2025

“Puṇṇaṃ nadiṃ yena ca peyyamāhu,
Jātaṃ yavaṃ yena ca guyhamāhu;
Dūraṃ gataṃ yena ca avhayanti,
So tyāgato handa ca bhuñja brāhmaṇa”.

“Yato maṃ saratī rājā,
vāyasampi pahetave;
Haṃsā koñcā mayūrā ca,
asatīyeva pāpiyā”ti.


Puṇṇanadījātakaṃ catutthaṃ.

15
0

Comments

AboutPrivacy PolicyTerms of Service
EvameEvame