11.1.1 Saṅkiccattheragāthā

“Kiṃ tavattho vane tāta,
ujjuhānova pāvuse;
Verambhā ramaṇīyā te,
paviveko hi jhāyinaṃ”.

“Yathā abbhāni verambho,
vāto nudati pāvuse;
Saññā me abhikiranti,
vivekapaṭisaññutā.

Apaṇḍaro aṇḍasambhavo,
Sīvathikāya niketacāriko;
Uppādayateva me satiṃ,
Sandehasmiṃ virāganissitaṃ.

Yañca aññe na rakkhanti,
yo ca aññe na rakkhati;
Sa ve bhikkhu sukhaṃ seti,
kāmesu anapekkhavā.

Acchodikā puthusilā,
gonaṅgulamigāyutā;
Ambusevālasañchannā,
te selā ramayanti maṃ.

Vasitaṃ me araññesu,
kandarāsu guhāsu ca;
Senāsanesu pantesu,
vāḷamiganisevite.

‘Ime haññantu vajjhantu,
dukkhaṃ pappontu pāṇino’;
Saṅkappaṃ nābhijānāmi,
anariyaṃ dosasaṃhitaṃ.

Pariciṇṇo mayā satthā,
kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro,
bhavanetti samūhatā.

Yassa catthāya pabbajito,
agārasmānagāriyaṃ;
So me attho anuppatto,
sabbasaṃyojanakkhayo.

Nābhinandāmi maraṇaṃ,
nābhinandāmi jīvitaṃ;
Kālañca paṭikaṅkhāmi,
nibbisaṃ bhatako yathā.

Nābhinandāmi maraṇaṃ,
nābhinandāmi jīvitaṃ;
Kālañca paṭikaṅkhāmi,
sampajāno patissato”ti.


…  Saṅkicco thero… .


Ekādasakanipāto niṭṭhito.


Tatruddānaṃ

Saṅkiccathero ekova,
katakicco anāsavo;
Ekādasanipātamhi,
gāthā ekādaseva cāti.

16
0

Comments