10.1.3 Catuposathiyajātaka

“Yo kopaneyye na karoti kopaṃ,
Na kujjhati sappuriso kadāci;
Kuddhopi so nāvikaroti kopaṃ,
Taṃ ve naraṃ samaṇamāhu loke”.

“Ūnūdaro yo sahate jighacchaṃ,
Danto tapassī mitapānabhojano;
Āhārahetu na karoti pāpaṃ,
Taṃ ve naraṃ samaṇamāhu loke”.

“Khiḍḍaṃ ratiṃ vippajahitvāna sabbaṃ,
Na cālikaṃ bhāsasi kiñci loke;
Vibhūsaṭṭhānā virato methunasmā,
Taṃ ve naraṃ samaṇamāhu loke”.

“Pariggahaṃ lobhadhammañca sabbaṃ,
Yo ve pariññāya pariccajeti;
Dantaṃ ṭhitattaṃ amamaṃ nirāsaṃ,
Taṃ ve naraṃ samaṇamāhu loke”.

“Pucchāma kattāramanomapaññaṃ,
Kathāsu no viggaho atthi jāto;
Chindajja kaṅkhaṃ vicikicchitāni,
Tadajja kaṅkhaṃ vitaremu sabbe”.

“Ye paṇḍitā atthadasā bhavanti,
Bhāsanti te yoniso tattha kāle;
Kathaṃ nu kathānaṃ abhāsitānaṃ,
Atthaṃ nayeyyuṃ kusalā janindā.

Kathaṃ have bhāsati nāgarājā,
Garuḷo pana venateyyo kimāha;
Gandhabbarājā pana kiṃ vadesi,
Kathaṃ pana kurūnaṃ rājaseṭṭho”.

“Khantiṃ have bhāsati nāgarājā,
Appāhāraṃ garuḷo venateyyo;
Gandhabbarājā rativippahānaṃ,
Akiñcanaṃ kurūnaṃ rājaseṭṭho”.

“Sabbāni etāni subhāsitāni,
Na hettha dubbhāsitamatthi kiñci;
Yasmiñca etāni patiṭṭhitāni,
Arāva nābhyā susamohitāni;
Catubbhi dhammehi samaṅgibhūtaṃ,
Taṃ ve naraṃ samaṇamāhu loke”.

“Tuvañhi seṭṭho tvamanuttarosi,
Tvaṃ dhammagū dhammavidū sumedho;
Paññāya pañhaṃ samadhiggahetvā,
Acchecchi dhīro vicikicchitāni;
Acchecchi kaṅkhaṃ vicikicchitāni,
Cundo yathā nāgadantaṃ kharena.

Nīluppalābhaṃ vimalaṃ anagghaṃ,
Vatthaṃ idaṃ dhūmasamānavaṇṇaṃ;
Pañhassa veyyākaraṇena tuṭṭho,
Dadāmi te dhammapūjāya dhīra.

Suvaṇṇamālaṃ satapattaphullitaṃ,
Sakesaraṃ ratnasahassamaṇḍitaṃ;
Pañhassa veyyākaraṇena tuṭṭho,
Dadāmi te dhammapūjāya dhīra.

Maṇiṃ anagghaṃ ruciraṃ pabhassaraṃ,
Kaṇṭhāvasattaṃ maṇibhūsitaṃ me;
Pañhassa veyyākaraṇena tuṭṭho,
Dadāmi te dhammapūjāya dhīra.

Gavaṃ sahassaṃ usabhañca nāgaṃ,
Ājaññayutte ca rathe dasa ime;
Pañhassa veyyākaraṇena tuṭṭho,
Dadāmi te gāmavarāni soḷasa”.

“Sāriputto tadā nāgo,
supaṇṇo pana kolito;
Gandhabbarājā anuruddho,
rājā ānandapaṇḍito;
Vidhuro bodhisatto ca,
evaṃ dhāretha jātakan”ti.


Catuposathiyajātakaṃ tatiyaṃ.

16
0

Comments