7.1.2 Manojajātaka

“Yathā cāpo ninnamati,
jiyā cāpi nikūjati;
Haññate nūna manojo,
migarājā sakhā mama.

Handa dāni vanantāni,
pakkamāmi yathāsukhaṃ;
Netādisā sakhā honti,
labbhā me jīvato sakhā”.

“Na pāpajanasaṃsevī,
accantaṃ sukhamedhati;
Manojaṃ passa semānaṃ,
giriyassānusāsanī”.

“Na pāpasampavaṅkena,
mātā puttena nandati;
Manojaṃ passa semānaṃ,
acchannaṃ samhi lohite”.

“Evamāpajjate poso,
pāpiyo ca nigacchati;
Yo ve hitānaṃ vacanaṃ,
na karoti atthadassinaṃ”.

“Evañca so hoti tato ca pāpiyo,
Yo uttamo adhamajanūpasevī;
Passuttamaṃ adhamajanūpasevitaṃ,
Migādhipaṃ saravaraveganiddhutaṃ”.

“Nihīyati puriso nihīnasevī,
Na ca hāyetha kadāci tulyasevī;
Seṭṭhamupagamaṃ udeti khippaṃ,
Tasmāttanā uttaritaraṃ bhajethā”ti.


Manojajātakaṃ dutiyaṃ.

15
0

Comments