1.14.8 Upādānakkhandhasutta

“Pañcime, bhikkhave, upādānakkhandhā. Katame pañca? Seyyathidaṃ—  rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho. Ime kho, bhikkhave, pañcupādānakkhandhā. Imesaṃ kho, bhikkhave, pañcannaṃ upādānakkhandhānaṃ abhiññāya pariññāya parikkhayāya pahānāya…pe…  ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo”ti.


Aṭṭhamaṃ.

15
0

Comments