3.1.2 Dhātusutta
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Tisso imā, bhikkhave, dhātuyo. Katamā tisso? Rūpadhātu, arūpadhātu, nirodhadhātu— imā kho, bhikkhave, tisso dhātuyo”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Rūpadhātuṃ pariññāya,
āruppesu asaṇṭhitā;
Nirodhe ye vimuccanti,
te janā maccuhāyino.
Kāyena amataṃ dhātuṃ,
phusayitvā nirūpadhiṃ;
Upadhippaṭinissaggaṃ,
sacchikatvā anāsavo;
Deseti sammāsambuddho,
asokaṃ virajaṃ padan”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Dutiyaṃ.
170