3.1.2 Dhātusutta

Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—

“Tisso imā, bhikkhave, dhātuyo. Katamā tisso? Rūpadhātu, arūpadhātu, nirodhadhātu—  imā kho, bhikkhave, tisso dhātuyo”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—

“Rūpadhātuṃ pariññāya,
āruppesu asaṇṭhitā;
Nirodhe ye vimuccanti,
te janā maccuhāyino.

Kāyena amataṃ dhātuṃ,
phusayitvā nirūpadhiṃ;
Upadhippaṭinissaggaṃ,
sacchikatvā anāsavo;
Deseti sammāsambuddho,
asokaṃ virajaṃ padan”ti.

Ayampi attho vutto bhagavatā, iti me sutanti.


Dutiyaṃ.

17
0

Comments