16.1.3 Telakānittheragāthā

“Cirarattaṃ vatātāpī,
dhammaṃ anuvicintayaṃ;
Samaṃ cittassa nālatthaṃ,
pucchaṃ samaṇabrāhmaṇe.

‘Ko so pāraṅgato loke,
ko patto amatogadhaṃ;
Kassa dhammaṃ paṭicchāmi,
paramatthavijānanaṃ’.

Antovaṅkagato āsi,
macchova ghasamāmisaṃ;
Baddho mahindapāsena,
vepacityasuro yathā.

Añchāmi naṃ na muñcāmi,
asmā sokapariddavā;
Ko me bandhaṃ muñcaṃ loke,
sambodhiṃ vedayissati.

Samaṇaṃ brāhmaṇaṃ vā kaṃ,
ādisantaṃ pabhaṅgunaṃ;
Kassa dhammaṃ paṭicchāmi,
jarāmaccupavāhanaṃ.

Vicikicchākaṅkhāganthitaṃ,
sārambhabalasaññutaṃ;
Kodhappattamanatthaddhaṃ,
abhijappappadāraṇaṃ.

Taṇhādhanusamuṭṭhānaṃ,
dve ca pannarasāyutaṃ;
Passa orasikaṃ bāḷhaṃ,
bhetvāna yadi tiṭṭhati.

Anudiṭṭhīnaṃ appahānaṃ,
saṅkappaparatejitaṃ;
Tena viddho pavedhāmi,
pattaṃva māluteritaṃ.

Ajjhattaṃ me samuṭṭhāya,
khippaṃ paccati māmakaṃ;
Chaphassāyatanī kāyo,
yattha sarati sabbadā.

Taṃ na passāmi tekicchaṃ,
yo metaṃ sallamuddhare;
Nānārajjena satthena,
nāññena vicikicchitaṃ.

Ko me asattho avaṇo,
Sallamabbhantarapassayaṃ;
Ahiṃsaṃ sabbagattāni,
Sallaṃ me uddharissati.

Dhammappati hi so seṭṭho,
visadosappavāhako;
Gambhīre patitassa me,
thalaṃ pāṇiñca dassaye.

Rahadehamasmi ogāḷho,
ahāriyarajamattike;
Māyāusūyasārambha,
thinamiddhamapatthaṭe.

Uddhaccameghathanitaṃ,
saṃyojanavalāhakaṃ;
Vāhā vahanti kuddiṭṭhiṃ,
saṅkappā rāganissitā.

Savanti sabbadhi sotā,
latā ubbhijja tiṭṭhati;
Te sote ko nivāreyya,
taṃ lataṃ ko hi checchati.

Velaṃ karotha bhaddante,
sotānaṃ sannivāraṇaṃ;
Mā te manomayo soto,
rukkhaṃva sahasā luve.

Evaṃ me bhayajātassa,
apārā pāramesato;
Tāṇo paññāvudho satthā,
isisaṃghanisevito.

Sopāṇaṃ sugataṃ suddhaṃ,
dhammasāramayaṃ daḷhaṃ;
Pādāsi vuyhamānassa,
‘mā bhāyī’ti ca mabravi.

Satipaṭṭhānapāsādaṃ,
āruyha paccavekkhisaṃ;
Yaṃ taṃ pubbe amaññissaṃ,
sakkāyābhirataṃ pajaṃ.

Yadā ca maggamaddakkhiṃ,
nāvāya abhirūhanaṃ;
Anadhiṭṭhāya attānaṃ,
titthamaddakkhimuttamaṃ.

Sallaṃ attasamuṭṭhānaṃ,
bhavanettippabhāvitaṃ;
Etesaṃ appavattāya,
desesi maggamuttamaṃ.

Dīgharattānusayitaṃ,
cirarattamadhiṭṭhitaṃ;
Buddho mepānudī ganthaṃ,
visadosappavāhano”ti.


… Telakāni thero… .

16
0

Comments