3.5.9 Komāraputtajātaka
“Pure tuvaṃ sīlavataṃ sakāse,
Okkantikaṃ kīḷasi assamamhi;
Karohare makkaṭiyāni makkaṭa,
Na taṃ mayaṃ sīlavataṃ ramāma”.
“Sutā hi mayhaṃ paramā visuddhi,
Komāraputtassa bahussutassa;
Mā dāni maṃ maññi tuvaṃ yathā pure,
Jhānānuyutto viharāmi āvuso”.
“Sacepi selasmi vapeyya bījaṃ,
Devo ca vasse na hi taṃ virūḷhe;
Sutā hi te sā paramā visuddhi,
Ārā tuvaṃ makkaṭa jhānabhūmiyā”ti.
Komāraputtajātakaṃ navamaṃ.
160